A 582-3 Siddhāntakaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 582/3
Title: Siddhāntakaumudī
Dimensions: 22.2 x 10.2 cm x 120 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/1870
Remarks:


Reel No. A 582-3 Inventory No. 64537

Title Siddhāntakaumudī

Author Bhaṭṭojidīkṣita

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Debanagari

Material Paper

State Incomplete

Size 22.2 x 10.2 cm

Folios 120

Lines per Folio 8-10

Foliation Numerals in both margins of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-1870

Used for edition no/yes

Manuscript Features

The folios 2,30 and 39 are missing.

Some information has given in the Margin of the text.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrautrārhaṃtīcaṇair guṇyair maharṣibhir ahardivaṃ ||

toṣṭūyamānopyaguṇo vibhur vijayatetarāṃ || 1

pūrvārddhe kathitās turyapaṃcamādhyāyavarttinaḥ

pratyayā atha kathyaṃte tṛtīyādhyāyagocarāḥ

tatrādau daśalakārāḥ pradarśaṃte , laṭ, liṛ, luṭ, lṛṭ, leṭ, loṭ, laṅ, liṅ, luṅ, lṛṅ,eṣu paṃcamo lakāraś chaṃdomātragocaraḥ varttamāne laṭ 3 | 2 | 123 | varttamānakriyāvṛter dhātor laṭ syāt , aṭāvitau , laḥ karmaṇi ca bhāve cākarmakebhyaḥ, lakārāḥ sakarmakebhyaḥ kartari karmaṇi ca syur akarmakebhyaḥ bhāve karttari ca , lasya adhikāroyam, tiptasjhisipthasthamipvasmastātāṃjhathāsāthāmiṭvahimahiṅ, eteṣādaśalādeśāḥ syuḥ

laḥ pasmaipadaṃ, lādeśāḥ parasmaipadasaṃjñāḥ syuḥ, taṅānāvātmanepadaṃ, taṅ pratāhāraḥ śānackānacau caitatsaṃjñāḥ syuḥ pūrvasaṃjñāpavādaḥ anudāttaṅitaḥ ātmanepadaṃ, anudātteta upadeśe yo ṅit tadaṃtāc ca dhātor lasya sthāne ātmanepadaṃ syāt, (fol.1v1-8)

End

atra samuccīyamānaviśeṣāṇām anuprayogārthena sāmānyenābhedānvayaḥ , pakṣe saktūn piba[[ti]] dhānāḥ khādati aṃnaṃ bhuṅkte, dādhikam āsvādate etena

purīm avaskaṃ[[da]] linīhi naṃdanaṃ muṣāṇa ratnāni harāmarāṃganāḥ ,

vigṛhya cakre namucidviṣā balī ya ittham asvāsthyam ahardivaṃ divaḥ,

iti vyākhyānataṃ avaskaṃdanalavanādirūpabhūtānadyatanaparokṣā ekakartṛkā asvāsthyakriyetyarthāt , iha punaḥ punaś caskaṃdetyādir arthaḥ, iti vyākhyānaṃ bhramamūlakam eva, dvitīyasūtre kriyāsamabhihāra ityasyānuvṛtteḥ, loḍaṃtadvitvāpatteś ca, purīm avaskaṃdetyādimadhyamapuruṣaikavacanam ity api keṣāṃ cid bhrama eva puruṣai[[ka]]vacanasaṃjñe iha netyuktatvāt || 6 ❁ || ❁ ○ ❁ iti lakārārthaprakriyā || 6 ❁ 6 ❁  (fol.121v10-122r6 )

Colophon

iti bhaṭṭojidīkṣitaviracitāyāṃ siddhāṃtakaumudyām uttarārddhe tiṅaṃtaṃ samāptam||   6 || 6 || 6 || 6 || viśveśo jayatitarāṃ (fol.122r6-7 )

Microfilm Details

Reel No. A 582/3

Date of Filming 25-05-1973

Exposures 122

Used Copy Kathmandu

Type of Film positive

Remarks The folios 43 and 119 are twice filmed.

Catalogued by BK

Date 11-05-2003

Bibliography